गन्धनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धनीयम्
गन्धनीये
गन्धनीयानि
सम्बोधन
गन्धनीय
गन्धनीये
गन्धनीयानि
द्वितीया
गन्धनीयम्
गन्धनीये
गन्धनीयानि
तृतीया
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
चतुर्थी
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
पञ्चमी
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
षष्ठी
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
सप्तमी
गन्धनीये
गन्धनीययोः
गन्धनीयेषु
 
एक
द्वि
बहु
प्रथमा
गन्धनीयम्
गन्धनीये
गन्धनीयानि
सम्बोधन
गन्धनीय
गन्धनीये
गन्धनीयानि
द्वितीया
गन्धनीयम्
गन्धनीये
गन्धनीयानि
तृतीया
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
चतुर्थी
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
पञ्चमी
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
षष्ठी
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
सप्तमी
गन्धनीये
गन्धनीययोः
गन्धनीयेषु


अन्याः