गन्धनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धनीया
गन्धनीये
गन्धनीयाः
सम्बोधन
गन्धनीये
गन्धनीये
गन्धनीयाः
द्वितीया
गन्धनीयाम्
गन्धनीये
गन्धनीयाः
तृतीया
गन्धनीयया
गन्धनीयाभ्याम्
गन्धनीयाभिः
चतुर्थी
गन्धनीयायै
गन्धनीयाभ्याम्
गन्धनीयाभ्यः
पञ्चमी
गन्धनीयायाः
गन्धनीयाभ्याम्
गन्धनीयाभ्यः
षष्ठी
गन्धनीयायाः
गन्धनीययोः
गन्धनीयानाम्
सप्तमी
गन्धनीयायाम्
गन्धनीययोः
गन्धनीयासु
 
एक
द्वि
बहु
प्रथमा
गन्धनीया
गन्धनीये
गन्धनीयाः
सम्बोधन
गन्धनीये
गन्धनीये
गन्धनीयाः
द्वितीया
गन्धनीयाम्
गन्धनीये
गन्धनीयाः
तृतीया
गन्धनीयया
गन्धनीयाभ्याम्
गन्धनीयाभिः
चतुर्थी
गन्धनीयायै
गन्धनीयाभ्याम्
गन्धनीयाभ्यः
पञ्चमी
गन्धनीयायाः
गन्धनीयाभ्याम्
गन्धनीयाभ्यः
षष्ठी
गन्धनीयायाः
गन्धनीययोः
गन्धनीयानाम्
सप्तमी
गन्धनीयायाम्
गन्धनीययोः
गन्धनीयासु


अन्याः