खेटयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेटयितव्यम्
खेटयितव्ये
खेटयितव्यानि
सम्बोधन
खेटयितव्य
खेटयितव्ये
खेटयितव्यानि
द्वितीया
खेटयितव्यम्
खेटयितव्ये
खेटयितव्यानि
तृतीया
खेटयितव्येन
खेटयितव्याभ्याम्
खेटयितव्यैः
चतुर्थी
खेटयितव्याय
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
पञ्चमी
खेटयितव्यात् / खेटयितव्याद्
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
षष्ठी
खेटयितव्यस्य
खेटयितव्ययोः
खेटयितव्यानाम्
सप्तमी
खेटयितव्ये
खेटयितव्ययोः
खेटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
खेटयितव्यम्
खेटयितव्ये
खेटयितव्यानि
सम्बोधन
खेटयितव्य
खेटयितव्ये
खेटयितव्यानि
द्वितीया
खेटयितव्यम्
खेटयितव्ये
खेटयितव्यानि
तृतीया
खेटयितव्येन
खेटयितव्याभ्याम्
खेटयितव्यैः
चतुर्थी
खेटयितव्याय
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
पञ्चमी
खेटयितव्यात् / खेटयितव्याद्
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
षष्ठी
खेटयितव्यस्य
खेटयितव्ययोः
खेटयितव्यानाम्
सप्तमी
खेटयितव्ये
खेटयितव्ययोः
खेटयितव्येषु


अन्याः