खेटयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेटयितव्या
खेटयितव्ये
खेटयितव्याः
सम्बोधन
खेटयितव्ये
खेटयितव्ये
खेटयितव्याः
द्वितीया
खेटयितव्याम्
खेटयितव्ये
खेटयितव्याः
तृतीया
खेटयितव्यया
खेटयितव्याभ्याम्
खेटयितव्याभिः
चतुर्थी
खेटयितव्यायै
खेटयितव्याभ्याम्
खेटयितव्याभ्यः
पञ्चमी
खेटयितव्यायाः
खेटयितव्याभ्याम्
खेटयितव्याभ्यः
षष्ठी
खेटयितव्यायाः
खेटयितव्ययोः
खेटयितव्यानाम्
सप्तमी
खेटयितव्यायाम्
खेटयितव्ययोः
खेटयितव्यासु
 
एक
द्वि
बहु
प्रथमा
खेटयितव्या
खेटयितव्ये
खेटयितव्याः
सम्बोधन
खेटयितव्ये
खेटयितव्ये
खेटयितव्याः
द्वितीया
खेटयितव्याम्
खेटयितव्ये
खेटयितव्याः
तृतीया
खेटयितव्यया
खेटयितव्याभ्याम्
खेटयितव्याभिः
चतुर्थी
खेटयितव्यायै
खेटयितव्याभ्याम्
खेटयितव्याभ्यः
पञ्चमी
खेटयितव्यायाः
खेटयितव्याभ्याम्
खेटयितव्याभ्यः
षष्ठी
खेटयितव्यायाः
खेटयितव्ययोः
खेटयितव्यानाम्
सप्तमी
खेटयितव्यायाम्
खेटयितव्ययोः
खेटयितव्यासु


अन्याः