खवितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खवितव्यम्
खवितव्ये
खवितव्यानि
सम्बोधन
खवितव्य
खवितव्ये
खवितव्यानि
द्वितीया
खवितव्यम्
खवितव्ये
खवितव्यानि
तृतीया
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
चतुर्थी
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
पञ्चमी
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
षष्ठी
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
सप्तमी
खवितव्ये
खवितव्ययोः
खवितव्येषु
 
एक
द्वि
बहु
प्रथमा
खवितव्यम्
खवितव्ये
खवितव्यानि
सम्बोधन
खवितव्य
खवितव्ये
खवितव्यानि
द्वितीया
खवितव्यम्
खवितव्ये
खवितव्यानि
तृतीया
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
चतुर्थी
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
पञ्चमी
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
षष्ठी
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
सप्तमी
खवितव्ये
खवितव्ययोः
खवितव्येषु


अन्याः