खवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खवितव्या
खवितव्ये
खवितव्याः
सम्बोधन
खवितव्ये
खवितव्ये
खवितव्याः
द्वितीया
खवितव्याम्
खवितव्ये
खवितव्याः
तृतीया
खवितव्यया
खवितव्याभ्याम्
खवितव्याभिः
चतुर्थी
खवितव्यायै
खवितव्याभ्याम्
खवितव्याभ्यः
पञ्चमी
खवितव्यायाः
खवितव्याभ्याम्
खवितव्याभ्यः
षष्ठी
खवितव्यायाः
खवितव्ययोः
खवितव्यानाम्
सप्तमी
खवितव्यायाम्
खवितव्ययोः
खवितव्यासु
 
एक
द्वि
बहु
प्रथमा
खवितव्या
खवितव्ये
खवितव्याः
सम्बोधन
खवितव्ये
खवितव्ये
खवितव्याः
द्वितीया
खवितव्याम्
खवितव्ये
खवितव्याः
तृतीया
खवितव्यया
खवितव्याभ्याम्
खवितव्याभिः
चतुर्थी
खवितव्यायै
खवितव्याभ्याम्
खवितव्याभ्यः
पञ्चमी
खवितव्यायाः
खवितव्याभ्याम्
खवितव्याभ्यः
षष्ठी
खवितव्यायाः
खवितव्ययोः
खवितव्यानाम्
सप्तमी
खवितव्यायाम्
खवितव्ययोः
खवितव्यासु


अन्याः