खर्दनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दनीयम्
खर्दनीये
खर्दनीयानि
सम्बोधन
खर्दनीय
खर्दनीये
खर्दनीयानि
द्वितीया
खर्दनीयम्
खर्दनीये
खर्दनीयानि
तृतीया
खर्दनीयेन
खर्दनीयाभ्याम्
खर्दनीयैः
चतुर्थी
खर्दनीयाय
खर्दनीयाभ्याम्
खर्दनीयेभ्यः
पञ्चमी
खर्दनीयात् / खर्दनीयाद्
खर्दनीयाभ्याम्
खर्दनीयेभ्यः
षष्ठी
खर्दनीयस्य
खर्दनीययोः
खर्दनीयानाम्
सप्तमी
खर्दनीये
खर्दनीययोः
खर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
खर्दनीयम्
खर्दनीये
खर्दनीयानि
सम्बोधन
खर्दनीय
खर्दनीये
खर्दनीयानि
द्वितीया
खर्दनीयम्
खर्दनीये
खर्दनीयानि
तृतीया
खर्दनीयेन
खर्दनीयाभ्याम्
खर्दनीयैः
चतुर्थी
खर्दनीयाय
खर्दनीयाभ्याम्
खर्दनीयेभ्यः
पञ्चमी
खर्दनीयात् / खर्दनीयाद्
खर्दनीयाभ्याम्
खर्दनीयेभ्यः
षष्ठी
खर्दनीयस्य
खर्दनीययोः
खर्दनीयानाम्
सप्तमी
खर्दनीये
खर्दनीययोः
खर्दनीयेषु


अन्याः