खर्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दनीया
खर्दनीये
खर्दनीयाः
सम्बोधन
खर्दनीये
खर्दनीये
खर्दनीयाः
द्वितीया
खर्दनीयाम्
खर्दनीये
खर्दनीयाः
तृतीया
खर्दनीयया
खर्दनीयाभ्याम्
खर्दनीयाभिः
चतुर्थी
खर्दनीयायै
खर्दनीयाभ्याम्
खर्दनीयाभ्यः
पञ्चमी
खर्दनीयायाः
खर्दनीयाभ्याम्
खर्दनीयाभ्यः
षष्ठी
खर्दनीयायाः
खर्दनीययोः
खर्दनीयानाम्
सप्तमी
खर्दनीयायाम्
खर्दनीययोः
खर्दनीयासु
 
एक
द्वि
बहु
प्रथमा
खर्दनीया
खर्दनीये
खर्दनीयाः
सम्बोधन
खर्दनीये
खर्दनीये
खर्दनीयाः
द्वितीया
खर्दनीयाम्
खर्दनीये
खर्दनीयाः
तृतीया
खर्दनीयया
खर्दनीयाभ्याम्
खर्दनीयाभिः
चतुर्थी
खर्दनीयायै
खर्दनीयाभ्याम्
खर्दनीयाभ्यः
पञ्चमी
खर्दनीयायाः
खर्दनीयाभ्याम्
खर्दनीयाभ्यः
षष्ठी
खर्दनीयायाः
खर्दनीययोः
खर्दनीयानाम्
सप्तमी
खर्दनीयायाम्
खर्दनीययोः
खर्दनीयासु


अन्याः