खजित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खजितम्
खजिते
खजितानि
सम्बोधन
खजित
खजिते
खजितानि
द्वितीया
खजितम्
खजिते
खजितानि
तृतीया
खजितेन
खजिताभ्याम्
खजितैः
चतुर्थी
खजिताय
खजिताभ्याम्
खजितेभ्यः
पञ्चमी
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
षष्ठी
खजितस्य
खजितयोः
खजितानाम्
सप्तमी
खजिते
खजितयोः
खजितेषु
 
एक
द्वि
बहु
प्रथमा
खजितम्
खजिते
खजितानि
सम्बोधन
खजित
खजिते
खजितानि
द्वितीया
खजितम्
खजिते
खजितानि
तृतीया
खजितेन
खजिताभ्याम्
खजितैः
चतुर्थी
खजिताय
खजिताभ्याम्
खजितेभ्यः
पञ्चमी
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
षष्ठी
खजितस्य
खजितयोः
खजितानाम्
सप्तमी
खजिते
खजितयोः
खजितेषु


अन्याः