खजिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खजिता
खजिते
खजिताः
सम्बोधन
खजिते
खजिते
खजिताः
द्वितीया
खजिताम्
खजिते
खजिताः
तृतीया
खजितया
खजिताभ्याम्
खजिताभिः
चतुर्थी
खजितायै
खजिताभ्याम्
खजिताभ्यः
पञ्चमी
खजितायाः
खजिताभ्याम्
खजिताभ्यः
षष्ठी
खजितायाः
खजितयोः
खजितानाम्
सप्तमी
खजितायाम्
खजितयोः
खजितासु
 
एक
द्वि
बहु
प्रथमा
खजिता
खजिते
खजिताः
सम्बोधन
खजिते
खजिते
खजिताः
द्वितीया
खजिताम्
खजिते
खजिताः
तृतीया
खजितया
खजिताभ्याम्
खजिताभिः
चतुर्थी
खजितायै
खजिताभ्याम्
खजिताभ्यः
पञ्चमी
खजितायाः
खजिताभ्याम्
खजिताभ्यः
षष्ठी
खजितायाः
खजितयोः
खजितानाम्
सप्तमी
खजितायाम्
खजितयोः
खजितासु


अन्याः