क्लीबमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लीबमानम्
क्लीबमाने
क्लीबमानानि
सम्बोधन
क्लीबमान
क्लीबमाने
क्लीबमानानि
द्वितीया
क्लीबमानम्
क्लीबमाने
क्लीबमानानि
तृतीया
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
चतुर्थी
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
पञ्चमी
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
षष्ठी
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
सप्तमी
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु
 
एक
द्वि
बहु
प्रथमा
क्लीबमानम्
क्लीबमाने
क्लीबमानानि
सम्बोधन
क्लीबमान
क्लीबमाने
क्लीबमानानि
द्वितीया
क्लीबमानम्
क्लीबमाने
क्लीबमानानि
तृतीया
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
चतुर्थी
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
पञ्चमी
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
षष्ठी
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
सप्तमी
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु


अन्याः