क्लीबमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लीबमाना
क्लीबमाने
क्लीबमानाः
सम्बोधन
क्लीबमाने
क्लीबमाने
क्लीबमानाः
द्वितीया
क्लीबमानाम्
क्लीबमाने
क्लीबमानाः
तृतीया
क्लीबमानया
क्लीबमानाभ्याम्
क्लीबमानाभिः
चतुर्थी
क्लीबमानायै
क्लीबमानाभ्याम्
क्लीबमानाभ्यः
पञ्चमी
क्लीबमानायाः
क्लीबमानाभ्याम्
क्लीबमानाभ्यः
षष्ठी
क्लीबमानायाः
क्लीबमानयोः
क्लीबमानानाम्
सप्तमी
क्लीबमानायाम्
क्लीबमानयोः
क्लीबमानासु
 
एक
द्वि
बहु
प्रथमा
क्लीबमाना
क्लीबमाने
क्लीबमानाः
सम्बोधन
क्लीबमाने
क्लीबमाने
क्लीबमानाः
द्वितीया
क्लीबमानाम्
क्लीबमाने
क्लीबमानाः
तृतीया
क्लीबमानया
क्लीबमानाभ्याम्
क्लीबमानाभिः
चतुर्थी
क्लीबमानायै
क्लीबमानाभ्याम्
क्लीबमानाभ्यः
पञ्चमी
क्लीबमानायाः
क्लीबमानाभ्याम्
क्लीबमानाभ्यः
षष्ठी
क्लीबमानायाः
क्लीबमानयोः
क्लीबमानानाम्
सप्तमी
क्लीबमानायाम्
क्लीबमानयोः
क्लीबमानासु


अन्याः