क्लिद्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिद्यन्
क्लिद्यन्तौ
क्लिद्यन्तः
सम्बोधन
क्लिद्यन्
क्लिद्यन्तौ
क्लिद्यन्तः
द्वितीया
क्लिद्यन्तम्
क्लिद्यन्तौ
क्लिद्यतः
तृतीया
क्लिद्यता
क्लिद्यद्भ्याम्
क्लिद्यद्भिः
चतुर्थी
क्लिद्यते
क्लिद्यद्भ्याम्
क्लिद्यद्भ्यः
पञ्चमी
क्लिद्यतः
क्लिद्यद्भ्याम्
क्लिद्यद्भ्यः
षष्ठी
क्लिद्यतः
क्लिद्यतोः
क्लिद्यताम्
सप्तमी
क्लिद्यति
क्लिद्यतोः
क्लिद्यत्सु
 
एक
द्वि
बहु
प्रथमा
क्लिद्यन्
क्लिद्यन्तौ
क्लिद्यन्तः
सम्बोधन
क्लिद्यन्
क्लिद्यन्तौ
क्लिद्यन्तः
द्वितीया
क्लिद्यन्तम्
क्लिद्यन्तौ
क्लिद्यतः
तृतीया
क्लिद्यता
क्लिद्यद्भ्याम्
क्लिद्यद्भिः
चतुर्थी
क्लिद्यते
क्लिद्यद्भ्याम्
क्लिद्यद्भ्यः
पञ्चमी
क्लिद्यतः
क्लिद्यद्भ्याम्
क्लिद्यद्भ्यः
षष्ठी
क्लिद्यतः
क्लिद्यतोः
क्लिद्यताम्
सप्तमी
क्लिद्यति
क्लिद्यतोः
क्लिद्यत्सु


अन्याः