क्लिद्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिद्यत् / क्लिद्यद्
क्लिद्यन्ती
क्लिद्यन्ति
सम्बोधन
क्लिद्यत् / क्लिद्यद्
क्लिद्यन्ती
क्लिद्यन्ति
द्वितीया
क्लिद्यत् / क्लिद्यद्
क्लिद्यन्ती
क्लिद्यन्ति
तृतीया
क्लिद्यता
क्लिद्यद्भ्याम्
क्लिद्यद्भिः
चतुर्थी
क्लिद्यते
क्लिद्यद्भ्याम्
क्लिद्यद्भ्यः
पञ्चमी
क्लिद्यतः
क्लिद्यद्भ्याम्
क्लिद्यद्भ्यः
षष्ठी
क्लिद्यतः
क्लिद्यतोः
क्लिद्यताम्
सप्तमी
क्लिद्यति
क्लिद्यतोः
क्लिद्यत्सु
 
एक
द्वि
बहु
प्रथमा
क्लिद्यत् / क्लिद्यद्
क्लिद्यन्ती
क्लिद्यन्ति
सम्बोधन
क्लिद्यत् / क्लिद्यद्
क्लिद्यन्ती
क्लिद्यन्ति
द्वितीया
क्लिद्यत् / क्लिद्यद्
क्लिद्यन्ती
क्लिद्यन्ति
तृतीया
क्लिद्यता
क्लिद्यद्भ्याम्
क्लिद्यद्भिः
चतुर्थी
क्लिद्यते
क्लिद्यद्भ्याम्
क्लिद्यद्भ्यः
पञ्चमी
क्लिद्यतः
क्लिद्यद्भ्याम्
क्लिद्यद्भ्यः
षष्ठी
क्लिद्यतः
क्लिद्यतोः
क्लिद्यताम्
सप्तमी
क्लिद्यति
क्लिद्यतोः
क्लिद्यत्सु


अन्याः