क्रन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
सम्बोधन
क्रन्दितः
क्रन्दितारौ
क्रन्दितारः
द्वितीया
क्रन्दितारम्
क्रन्दितारौ
क्रन्दितॄन्
तृतीया
क्रन्दित्रा
क्रन्दितृभ्याम्
क्रन्दितृभिः
चतुर्थी
क्रन्दित्रे
क्रन्दितृभ्याम्
क्रन्दितृभ्यः
पञ्चमी
क्रन्दितुः
क्रन्दितृभ्याम्
क्रन्दितृभ्यः
षष्ठी
क्रन्दितुः
क्रन्दित्रोः
क्रन्दितॄणाम्
सप्तमी
क्रन्दितरि
क्रन्दित्रोः
क्रन्दितृषु
 
एक
द्वि
बहु
प्रथमा
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
सम्बोधन
क्रन्दितः
क्रन्दितारौ
क्रन्दितारः
द्वितीया
क्रन्दितारम्
क्रन्दितारौ
क्रन्दितॄन्
तृतीया
क्रन्दित्रा
क्रन्दितृभ्याम्
क्रन्दितृभिः
चतुर्थी
क्रन्दित्रे
क्रन्दितृभ्याम्
क्रन्दितृभ्यः
पञ्चमी
क्रन्दितुः
क्रन्दितृभ्याम्
क्रन्दितृभ्यः
षष्ठी
क्रन्दितुः
क्रन्दित्रोः
क्रन्दितॄणाम्
सप्तमी
क्रन्दितरि
क्रन्दित्रोः
क्रन्दितृषु


अन्याः