क्रन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रन्दितृ
क्रन्दितृणी
क्रन्दितॄणि
सम्बोधन
क्रन्दितः / क्रन्दितृ
क्रन्दितृणी
क्रन्दितॄणि
द्वितीया
क्रन्दितृ
क्रन्दितृणी
क्रन्दितॄणि
तृतीया
क्रन्दित्रा / क्रन्दितृणा
क्रन्दितृभ्याम्
क्रन्दितृभिः
चतुर्थी
क्रन्दित्रे / क्रन्दितृणे
क्रन्दितृभ्याम्
क्रन्दितृभ्यः
पञ्चमी
क्रन्दितुः / क्रन्दितृणः
क्रन्दितृभ्याम्
क्रन्दितृभ्यः
षष्ठी
क्रन्दितुः / क्रन्दितृणः
क्रन्दित्रोः / क्रन्दितृणोः
क्रन्दितॄणाम्
सप्तमी
क्रन्दितरि / क्रन्दितृणि
क्रन्दित्रोः / क्रन्दितृणोः
क्रन्दितृषु
 
एक
द्वि
बहु
प्रथमा
क्रन्दितृ
क्रन्दितृणी
क्रन्दितॄणि
सम्बोधन
क्रन्दितः / क्रन्दितृ
क्रन्दितृणी
क्रन्दितॄणि
द्वितीया
क्रन्दितृ
क्रन्दितृणी
क्रन्दितॄणि
तृतीया
क्रन्दित्रा / क्रन्दितृणा
क्रन्दितृभ्याम्
क्रन्दितृभिः
चतुर्थी
क्रन्दित्रे / क्रन्दितृणे
क्रन्दितृभ्याम्
क्रन्दितृभ्यः
पञ्चमी
क्रन्दितुः / क्रन्दितृणः
क्रन्दितृभ्याम्
क्रन्दितृभ्यः
षष्ठी
क्रन्दितुः / क्रन्दितृणः
क्रन्दित्रोः / क्रन्दितृणोः
क्रन्दितॄणाम्
सप्तमी
क्रन्दितरि / क्रन्दितृणि
क्रन्दित्रोः / क्रन्दितृणोः
क्रन्दितृषु


अन्याः