कैष्किन्ध शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कैष्किन्धम्
कैष्किन्धे
कैष्किन्धानि
सम्बोधन
कैष्किन्ध
कैष्किन्धे
कैष्किन्धानि
द्वितीया
कैष्किन्धम्
कैष्किन्धे
कैष्किन्धानि
तृतीया
कैष्किन्धेन
कैष्किन्धाभ्याम्
कैष्किन्धैः
चतुर्थी
कैष्किन्धाय
कैष्किन्धाभ्याम्
कैष्किन्धेभ्यः
पञ्चमी
कैष्किन्धात् / कैष्किन्धाद्
कैष्किन्धाभ्याम्
कैष्किन्धेभ्यः
षष्ठी
कैष्किन्धस्य
कैष्किन्धयोः
कैष्किन्धानाम्
सप्तमी
कैष्किन्धे
कैष्किन्धयोः
कैष्किन्धेषु
 
एक
द्वि
बहु
प्रथमा
कैष्किन्धम्
कैष्किन्धे
कैष्किन्धानि
सम्बोधन
कैष्किन्ध
कैष्किन्धे
कैष्किन्धानि
द्वितीया
कैष्किन्धम्
कैष्किन्धे
कैष्किन्धानि
तृतीया
कैष्किन्धेन
कैष्किन्धाभ्याम्
कैष्किन्धैः
चतुर्थी
कैष्किन्धाय
कैष्किन्धाभ्याम्
कैष्किन्धेभ्यः
पञ्चमी
कैष्किन्धात् / कैष्किन्धाद्
कैष्किन्धाभ्याम्
कैष्किन्धेभ्यः
षष्ठी
कैष्किन्धस्य
कैष्किन्धयोः
कैष्किन्धानाम्
सप्तमी
कैष्किन्धे
कैष्किन्धयोः
कैष्किन्धेषु


अन्याः