कैष्किन्धी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कैष्किन्धी
कैष्किन्ध्यौ
कैष्किन्ध्यः
सम्बोधन
कैष्किन्धि
कैष्किन्ध्यौ
कैष्किन्ध्यः
द्वितीया
कैष्किन्धीम्
कैष्किन्ध्यौ
कैष्किन्धीः
तृतीया
कैष्किन्ध्या
कैष्किन्धीभ्याम्
कैष्किन्धीभिः
चतुर्थी
कैष्किन्ध्यै
कैष्किन्धीभ्याम्
कैष्किन्धीभ्यः
पञ्चमी
कैष्किन्ध्याः
कैष्किन्धीभ्याम्
कैष्किन्धीभ्यः
षष्ठी
कैष्किन्ध्याः
कैष्किन्ध्योः
कैष्किन्धीनाम्
सप्तमी
कैष्किन्ध्याम्
कैष्किन्ध्योः
कैष्किन्धीषु
 
एक
द्वि
बहु
प्रथमा
कैष्किन्धी
कैष्किन्ध्यौ
कैष्किन्ध्यः
सम्बोधन
कैष्किन्धि
कैष्किन्ध्यौ
कैष्किन्ध्यः
द्वितीया
कैष्किन्धीम्
कैष्किन्ध्यौ
कैष्किन्धीः
तृतीया
कैष्किन्ध्या
कैष्किन्धीभ्याम्
कैष्किन्धीभिः
चतुर्थी
कैष्किन्ध्यै
कैष्किन्धीभ्याम्
कैष्किन्धीभ्यः
पञ्चमी
कैष्किन्ध्याः
कैष्किन्धीभ्याम्
कैष्किन्धीभ्यः
षष्ठी
कैष्किन्ध्याः
कैष्किन्ध्योः
कैष्किन्धीनाम्
सप्तमी
कैष्किन्ध्याम्
कैष्किन्ध्योः
कैष्किन्धीषु


अन्याः