केतितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केतिता
केतितारौ
केतितारः
सम्बोधन
केतितः
केतितारौ
केतितारः
द्वितीया
केतितारम्
केतितारौ
केतितॄन्
तृतीया
केतित्रा
केतितृभ्याम्
केतितृभिः
चतुर्थी
केतित्रे
केतितृभ्याम्
केतितृभ्यः
पञ्चमी
केतितुः
केतितृभ्याम्
केतितृभ्यः
षष्ठी
केतितुः
केतित्रोः
केतितॄणाम्
सप्तमी
केतितरि
केतित्रोः
केतितृषु
 
एक
द्वि
बहु
प्रथमा
केतिता
केतितारौ
केतितारः
सम्बोधन
केतितः
केतितारौ
केतितारः
द्वितीया
केतितारम्
केतितारौ
केतितॄन्
तृतीया
केतित्रा
केतितृभ्याम्
केतितृभिः
चतुर्थी
केतित्रे
केतितृभ्याम्
केतितृभ्यः
पञ्चमी
केतितुः
केतितृभ्याम्
केतितृभ्यः
षष्ठी
केतितुः
केतित्रोः
केतितॄणाम्
सप्तमी
केतितरि
केतित्रोः
केतितृषु


अन्याः