केतितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केतितृ
केतितृणी
केतितॄणि
सम्बोधन
केतितः / केतितृ
केतितृणी
केतितॄणि
द्वितीया
केतितृ
केतितृणी
केतितॄणि
तृतीया
केतित्रा / केतितृणा
केतितृभ्याम्
केतितृभिः
चतुर्थी
केतित्रे / केतितृणे
केतितृभ्याम्
केतितृभ्यः
पञ्चमी
केतितुः / केतितृणः
केतितृभ्याम्
केतितृभ्यः
षष्ठी
केतितुः / केतितृणः
केतित्रोः / केतितृणोः
केतितॄणाम्
सप्तमी
केतितरि / केतितृणि
केतित्रोः / केतितृणोः
केतितृषु
 
एक
द्वि
बहु
प्रथमा
केतितृ
केतितृणी
केतितॄणि
सम्बोधन
केतितः / केतितृ
केतितृणी
केतितॄणि
द्वितीया
केतितृ
केतितृणी
केतितॄणि
तृतीया
केतित्रा / केतितृणा
केतितृभ्याम्
केतितृभिः
चतुर्थी
केतित्रे / केतितृणे
केतितृभ्याम्
केतितृभ्यः
पञ्चमी
केतितुः / केतितृणः
केतितृभ्याम्
केतितृभ्यः
षष्ठी
केतितुः / केतितृणः
केतित्रोः / केतितृणोः
केतितॄणाम्
सप्तमी
केतितरि / केतितृणि
केतित्रोः / केतितृणोः
केतितृषु


अन्याः