कूज शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूजम्
कूजे
कूजानि
सम्बोधन
कूज
कूजे
कूजानि
द्वितीया
कूजम्
कूजे
कूजानि
तृतीया
कूजेन
कूजाभ्याम्
कूजैः
चतुर्थी
कूजाय
कूजाभ्याम्
कूजेभ्यः
पञ्चमी
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
षष्ठी
कूजस्य
कूजयोः
कूजानाम्
सप्तमी
कूजे
कूजयोः
कूजेषु
 
एक
द्वि
बहु
प्रथमा
कूजम्
कूजे
कूजानि
सम्बोधन
कूज
कूजे
कूजानि
द्वितीया
कूजम्
कूजे
कूजानि
तृतीया
कूजेन
कूजाभ्याम्
कूजैः
चतुर्थी
कूजाय
कूजाभ्याम्
कूजेभ्यः
पञ्चमी
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
षष्ठी
कूजस्य
कूजयोः
कूजानाम्
सप्तमी
कूजे
कूजयोः
कूजेषु


अन्याः