कूजा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूजा
कूजे
कूजाः
सम्बोधन
कूजे
कूजे
कूजाः
द्वितीया
कूजाम्
कूजे
कूजाः
तृतीया
कूजया
कूजाभ्याम्
कूजाभिः
चतुर्थी
कूजायै
कूजाभ्याम्
कूजाभ्यः
पञ्चमी
कूजायाः
कूजाभ्याम्
कूजाभ्यः
षष्ठी
कूजायाः
कूजयोः
कूजानाम्
सप्तमी
कूजायाम्
कूजयोः
कूजासु
 
एक
द्वि
बहु
प्रथमा
कूजा
कूजे
कूजाः
सम्बोधन
कूजे
कूजे
कूजाः
द्वितीया
कूजाम्
कूजे
कूजाः
तृतीया
कूजया
कूजाभ्याम्
कूजाभिः
चतुर्थी
कूजायै
कूजाभ्याम्
कूजाभ्यः
पञ्चमी
कूजायाः
कूजाभ्याम्
कूजाभ्यः
षष्ठी
कूजायाः
कूजयोः
कूजानाम्
सप्तमी
कूजायाम्
कूजयोः
कूजासु


अन्याः