कूजित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूजितम्
कूजिते
कूजितानि
सम्बोधन
कूजित
कूजिते
कूजितानि
द्वितीया
कूजितम्
कूजिते
कूजितानि
तृतीया
कूजितेन
कूजिताभ्याम्
कूजितैः
चतुर्थी
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
पञ्चमी
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
षष्ठी
कूजितस्य
कूजितयोः
कूजितानाम्
सप्तमी
कूजिते
कूजितयोः
कूजितेषु
 
एक
द्वि
बहु
प्रथमा
कूजितम्
कूजिते
कूजितानि
सम्बोधन
कूजित
कूजिते
कूजितानि
द्वितीया
कूजितम्
कूजिते
कूजितानि
तृतीया
कूजितेन
कूजिताभ्याम्
कूजितैः
चतुर्थी
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
पञ्चमी
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
षष्ठी
कूजितस्य
कूजितयोः
कूजितानाम्
सप्तमी
कूजिते
कूजितयोः
कूजितेषु


अन्याः