कूजिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूजिता
कूजिते
कूजिताः
सम्बोधन
कूजिते
कूजिते
कूजिताः
द्वितीया
कूजिताम्
कूजिते
कूजिताः
तृतीया
कूजितया
कूजिताभ्याम्
कूजिताभिः
चतुर्थी
कूजितायै
कूजिताभ्याम्
कूजिताभ्यः
पञ्चमी
कूजितायाः
कूजिताभ्याम्
कूजिताभ्यः
षष्ठी
कूजितायाः
कूजितयोः
कूजितानाम्
सप्तमी
कूजितायाम्
कूजितयोः
कूजितासु
 
एक
द्वि
बहु
प्रथमा
कूजिता
कूजिते
कूजिताः
सम्बोधन
कूजिते
कूजिते
कूजिताः
द्वितीया
कूजिताम्
कूजिते
कूजिताः
तृतीया
कूजितया
कूजिताभ्याम्
कूजिताभिः
चतुर्थी
कूजितायै
कूजिताभ्याम्
कूजिताभ्यः
पञ्चमी
कूजितायाः
कूजिताभ्याम्
कूजिताभ्यः
षष्ठी
कूजितायाः
कूजितयोः
कूजितानाम्
सप्तमी
कूजितायाम्
कूजितयोः
कूजितासु


अन्याः