कुत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुतम्
कुते
कुतानि
सम्बोधन
कुत
कुते
कुतानि
द्वितीया
कुतम्
कुते
कुतानि
तृतीया
कुतेन
कुताभ्याम्
कुतैः
चतुर्थी
कुताय
कुताभ्याम्
कुतेभ्यः
पञ्चमी
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
षष्ठी
कुतस्य
कुतयोः
कुतानाम्
सप्तमी
कुते
कुतयोः
कुतेषु
 
एक
द्वि
बहु
प्रथमा
कुतम्
कुते
कुतानि
सम्बोधन
कुत
कुते
कुतानि
द्वितीया
कुतम्
कुते
कुतानि
तृतीया
कुतेन
कुताभ्याम्
कुतैः
चतुर्थी
कुताय
कुताभ्याम्
कुतेभ्यः
पञ्चमी
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
षष्ठी
कुतस्य
कुतयोः
कुतानाम्
सप्तमी
कुते
कुतयोः
कुतेषु


अन्याः