कुता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुता
कुते
कुताः
सम्बोधन
कुते
कुते
कुताः
द्वितीया
कुताम्
कुते
कुताः
तृतीया
कुतया
कुताभ्याम्
कुताभिः
चतुर्थी
कुतायै
कुताभ्याम्
कुताभ्यः
पञ्चमी
कुतायाः
कुताभ्याम्
कुताभ्यः
षष्ठी
कुतायाः
कुतयोः
कुतानाम्
सप्तमी
कुतायाम्
कुतयोः
कुतासु
 
एक
द्वि
बहु
प्रथमा
कुता
कुते
कुताः
सम्बोधन
कुते
कुते
कुताः
द्वितीया
कुताम्
कुते
कुताः
तृतीया
कुतया
कुताभ्याम्
कुताभिः
चतुर्थी
कुतायै
कुताभ्याम्
कुताभ्यः
पञ्चमी
कुतायाः
कुताभ्याम्
कुताभ्यः
षष्ठी
कुतायाः
कुतयोः
कुतानाम्
सप्तमी
कुतायाम्
कुतयोः
कुतासु


अन्याः