कुट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटः
कुटौ
कुटाः
सम्बोधन
कुट
कुटौ
कुटाः
द्वितीया
कुटम्
कुटौ
कुटान्
तृतीया
कुटेन
कुटाभ्याम्
कुटैः
चतुर्थी
कुटाय
कुटाभ्याम्
कुटेभ्यः
पञ्चमी
कुटात् / कुटाद्
कुटाभ्याम्
कुटेभ्यः
षष्ठी
कुटस्य
कुटयोः
कुटानाम्
सप्तमी
कुटे
कुटयोः
कुटेषु
 
एक
द्वि
बहु
प्रथमा
कुटः
कुटौ
कुटाः
सम्बोधन
कुट
कुटौ
कुटाः
द्वितीया
कुटम्
कुटौ
कुटान्
तृतीया
कुटेन
कुटाभ्याम्
कुटैः
चतुर्थी
कुटाय
कुटाभ्याम्
कुटेभ्यः
पञ्चमी
कुटात् / कुटाद्
कुटाभ्याम्
कुटेभ्यः
षष्ठी
कुटस्य
कुटयोः
कुटानाम्
सप्तमी
कुटे
कुटयोः
कुटेषु


अन्याः