कुट शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटम्
कुटे
कुटानि
सम्बोधन
कुट
कुटे
कुटानि
द्वितीया
कुटम्
कुटे
कुटानि
तृतीया
कुटेन
कुटाभ्याम्
कुटैः
चतुर्थी
कुटाय
कुटाभ्याम्
कुटेभ्यः
पञ्चमी
कुटात् / कुटाद्
कुटाभ्याम्
कुटेभ्यः
षष्ठी
कुटस्य
कुटयोः
कुटानाम्
सप्तमी
कुटे
कुटयोः
कुटेषु
 
एक
द्वि
बहु
प्रथमा
कुटम्
कुटे
कुटानि
सम्बोधन
कुट
कुटे
कुटानि
द्वितीया
कुटम्
कुटे
कुटानि
तृतीया
कुटेन
कुटाभ्याम्
कुटैः
चतुर्थी
कुटाय
कुटाभ्याम्
कुटेभ्यः
पञ्चमी
कुटात् / कुटाद्
कुटाभ्याम्
कुटेभ्यः
षष्ठी
कुटस्य
कुटयोः
कुटानाम्
सप्तमी
कुटे
कुटयोः
कुटेषु


अन्याः