कारवीरेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कारवीरेयम्
कारवीरेये
कारवीरेयाणि
सम्बोधन
कारवीरेय
कारवीरेये
कारवीरेयाणि
द्वितीया
कारवीरेयम्
कारवीरेये
कारवीरेयाणि
तृतीया
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
चतुर्थी
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
पञ्चमी
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
षष्ठी
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
सप्तमी
कारवीरेये
कारवीरेययोः
कारवीरेयेषु
 
एक
द्वि
बहु
प्रथमा
कारवीरेयम्
कारवीरेये
कारवीरेयाणि
सम्बोधन
कारवीरेय
कारवीरेये
कारवीरेयाणि
द्वितीया
कारवीरेयम्
कारवीरेये
कारवीरेयाणि
तृतीया
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
चतुर्थी
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
पञ्चमी
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
षष्ठी
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
सप्तमी
कारवीरेये
कारवीरेययोः
कारवीरेयेषु


अन्याः