कारवीरेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कारवीरेयी
कारवीरेय्यौ
कारवीरेय्यः
सम्बोधन
कारवीरेयि
कारवीरेय्यौ
कारवीरेय्यः
द्वितीया
कारवीरेयीम्
कारवीरेय्यौ
कारवीरेयीः
तृतीया
कारवीरेय्या
कारवीरेयीभ्याम्
कारवीरेयीभिः
चतुर्थी
कारवीरेय्यै
कारवीरेयीभ्याम्
कारवीरेयीभ्यः
पञ्चमी
कारवीरेय्याः
कारवीरेयीभ्याम्
कारवीरेयीभ्यः
षष्ठी
कारवीरेय्याः
कारवीरेय्योः
कारवीरेयीणाम्
सप्तमी
कारवीरेय्याम्
कारवीरेय्योः
कारवीरेयीषु
 
एक
द्वि
बहु
प्रथमा
कारवीरेयी
कारवीरेय्यौ
कारवीरेय्यः
सम्बोधन
कारवीरेयि
कारवीरेय्यौ
कारवीरेय्यः
द्वितीया
कारवीरेयीम्
कारवीरेय्यौ
कारवीरेयीः
तृतीया
कारवीरेय्या
कारवीरेयीभ्याम्
कारवीरेयीभिः
चतुर्थी
कारवीरेय्यै
कारवीरेयीभ्याम्
कारवीरेयीभ्यः
पञ्चमी
कारवीरेय्याः
कारवीरेयीभ्याम्
कारवीरेयीभ्यः
षष्ठी
कारवीरेय्याः
कारवीरेय्योः
कारवीरेयीणाम्
सप्तमी
कारवीरेय्याम्
कारवीरेय्योः
कारवीरेयीषु


अन्याः