कर्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्दिता
कर्दितारौ
कर्दितारः
सम्बोधन
कर्दितः
कर्दितारौ
कर्दितारः
द्वितीया
कर्दितारम्
कर्दितारौ
कर्दितॄन्
तृतीया
कर्दित्रा
कर्दितृभ्याम्
कर्दितृभिः
चतुर्थी
कर्दित्रे
कर्दितृभ्याम्
कर्दितृभ्यः
पञ्चमी
कर्दितुः
कर्दितृभ्याम्
कर्दितृभ्यः
षष्ठी
कर्दितुः
कर्दित्रोः
कर्दितॄणाम्
सप्तमी
कर्दितरि
कर्दित्रोः
कर्दितृषु
 
एक
द्वि
बहु
प्रथमा
कर्दिता
कर्दितारौ
कर्दितारः
सम्बोधन
कर्दितः
कर्दितारौ
कर्दितारः
द्वितीया
कर्दितारम्
कर्दितारौ
कर्दितॄन्
तृतीया
कर्दित्रा
कर्दितृभ्याम्
कर्दितृभिः
चतुर्थी
कर्दित्रे
कर्दितृभ्याम्
कर्दितृभ्यः
पञ्चमी
कर्दितुः
कर्दितृभ्याम्
कर्दितृभ्यः
षष्ठी
कर्दितुः
कर्दित्रोः
कर्दितॄणाम्
सप्तमी
कर्दितरि
कर्दित्रोः
कर्दितृषु


अन्याः