कर्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्दितृ
कर्दितृणी
कर्दितॄणि
सम्बोधन
कर्दितः / कर्दितृ
कर्दितृणी
कर्दितॄणि
द्वितीया
कर्दितृ
कर्दितृणी
कर्दितॄणि
तृतीया
कर्दित्रा / कर्दितृणा
कर्दितृभ्याम्
कर्दितृभिः
चतुर्थी
कर्दित्रे / कर्दितृणे
कर्दितृभ्याम्
कर्दितृभ्यः
पञ्चमी
कर्दितुः / कर्दितृणः
कर्दितृभ्याम्
कर्दितृभ्यः
षष्ठी
कर्दितुः / कर्दितृणः
कर्दित्रोः / कर्दितृणोः
कर्दितॄणाम्
सप्तमी
कर्दितरि / कर्दितृणि
कर्दित्रोः / कर्दितृणोः
कर्दितृषु
 
एक
द्वि
बहु
प्रथमा
कर्दितृ
कर्दितृणी
कर्दितॄणि
सम्बोधन
कर्दितः / कर्दितृ
कर्दितृणी
कर्दितॄणि
द्वितीया
कर्दितृ
कर्दितृणी
कर्दितॄणि
तृतीया
कर्दित्रा / कर्दितृणा
कर्दितृभ्याम्
कर्दितृभिः
चतुर्थी
कर्दित्रे / कर्दितृणे
कर्दितृभ्याम्
कर्दितृभ्यः
पञ्चमी
कर्दितुः / कर्दितृणः
कर्दितृभ्याम्
कर्दितृभ्यः
षष्ठी
कर्दितुः / कर्दितृणः
कर्दित्रोः / कर्दितृणोः
कर्दितॄणाम्
सप्तमी
कर्दितरि / कर्दितृणि
कर्दित्रोः / कर्दितृणोः
कर्दितृषु


अन्याः