कन्दत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दन्
कन्दन्तौ
कन्दन्तः
सम्बोधन
कन्दन्
कन्दन्तौ
कन्दन्तः
द्वितीया
कन्दन्तम्
कन्दन्तौ
कन्दतः
तृतीया
कन्दता
कन्दद्भ्याम्
कन्दद्भिः
चतुर्थी
कन्दते
कन्दद्भ्याम्
कन्दद्भ्यः
पञ्चमी
कन्दतः
कन्दद्भ्याम्
कन्दद्भ्यः
षष्ठी
कन्दतः
कन्दतोः
कन्दताम्
सप्तमी
कन्दति
कन्दतोः
कन्दत्सु
 
एक
द्वि
बहु
प्रथमा
कन्दन्
कन्दन्तौ
कन्दन्तः
सम्बोधन
कन्दन्
कन्दन्तौ
कन्दन्तः
द्वितीया
कन्दन्तम्
कन्दन्तौ
कन्दतः
तृतीया
कन्दता
कन्दद्भ्याम्
कन्दद्भिः
चतुर्थी
कन्दते
कन्दद्भ्याम्
कन्दद्भ्यः
पञ्चमी
कन्दतः
कन्दद्भ्याम्
कन्दद्भ्यः
षष्ठी
कन्दतः
कन्दतोः
कन्दताम्
सप्तमी
कन्दति
कन्दतोः
कन्दत्सु


अन्याः