कन्दत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दत् / कन्दद्
कन्दन्ती
कन्दन्ति
सम्बोधन
कन्दत् / कन्दद्
कन्दन्ती
कन्दन्ति
द्वितीया
कन्दत् / कन्दद्
कन्दन्ती
कन्दन्ति
तृतीया
कन्दता
कन्दद्भ्याम्
कन्दद्भिः
चतुर्थी
कन्दते
कन्दद्भ्याम्
कन्दद्भ्यः
पञ्चमी
कन्दतः
कन्दद्भ्याम्
कन्दद्भ्यः
षष्ठी
कन्दतः
कन्दतोः
कन्दताम्
सप्तमी
कन्दति
कन्दतोः
कन्दत्सु
 
एक
द्वि
बहु
प्रथमा
कन्दत् / कन्दद्
कन्दन्ती
कन्दन्ति
सम्बोधन
कन्दत् / कन्दद्
कन्दन्ती
कन्दन्ति
द्वितीया
कन्दत् / कन्दद्
कन्दन्ती
कन्दन्ति
तृतीया
कन्दता
कन्दद्भ्याम्
कन्दद्भिः
चतुर्थी
कन्दते
कन्दद्भ्याम्
कन्दद्भ्यः
पञ्चमी
कन्दतः
कन्दद्भ्याम्
कन्दद्भ्यः
षष्ठी
कन्दतः
कन्दतोः
कन्दताम्
सप्तमी
कन्दति
कन्दतोः
कन्दत्सु


अन्याः