कटत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कटन्
कटन्तौ
कटन्तः
सम्बोधन
कटन्
कटन्तौ
कटन्तः
द्वितीया
कटन्तम्
कटन्तौ
कटतः
तृतीया
कटता
कटद्भ्याम्
कटद्भिः
चतुर्थी
कटते
कटद्भ्याम्
कटद्भ्यः
पञ्चमी
कटतः
कटद्भ्याम्
कटद्भ्यः
षष्ठी
कटतः
कटतोः
कटताम्
सप्तमी
कटति
कटतोः
कटत्सु
 
एक
द्वि
बहु
प्रथमा
कटन्
कटन्तौ
कटन्तः
सम्बोधन
कटन्
कटन्तौ
कटन्तः
द्वितीया
कटन्तम्
कटन्तौ
कटतः
तृतीया
कटता
कटद्भ्याम्
कटद्भिः
चतुर्थी
कटते
कटद्भ्याम्
कटद्भ्यः
पञ्चमी
कटतः
कटद्भ्याम्
कटद्भ्यः
षष्ठी
कटतः
कटतोः
कटताम्
सप्तमी
कटति
कटतोः
कटत्सु


अन्याः