कटत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कटत् / कटद्
कटन्ती
कटन्ति
सम्बोधन
कटत् / कटद्
कटन्ती
कटन्ति
द्वितीया
कटत् / कटद्
कटन्ती
कटन्ति
तृतीया
कटता
कटद्भ्याम्
कटद्भिः
चतुर्थी
कटते
कटद्भ्याम्
कटद्भ्यः
पञ्चमी
कटतः
कटद्भ्याम्
कटद्भ्यः
षष्ठी
कटतः
कटतोः
कटताम्
सप्तमी
कटति
कटतोः
कटत्सु
 
एक
द्वि
बहु
प्रथमा
कटत् / कटद्
कटन्ती
कटन्ति
सम्बोधन
कटत् / कटद्
कटन्ती
कटन्ति
द्वितीया
कटत् / कटद्
कटन्ती
कटन्ति
तृतीया
कटता
कटद्भ्याम्
कटद्भिः
चतुर्थी
कटते
कटद्भ्याम्
कटद्भ्यः
पञ्चमी
कटतः
कटद्भ्याम्
कटद्भ्यः
षष्ठी
कटतः
कटतोः
कटताम्
सप्तमी
कटति
कटतोः
कटत्सु


अन्याः