कजित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कजितम्
कजिते
कजितानि
सम्बोधन
कजित
कजिते
कजितानि
द्वितीया
कजितम्
कजिते
कजितानि
तृतीया
कजितेन
कजिताभ्याम्
कजितैः
चतुर्थी
कजिताय
कजिताभ्याम्
कजितेभ्यः
पञ्चमी
कजितात् / कजिताद्
कजिताभ्याम्
कजितेभ्यः
षष्ठी
कजितस्य
कजितयोः
कजितानाम्
सप्तमी
कजिते
कजितयोः
कजितेषु
 
एक
द्वि
बहु
प्रथमा
कजितम्
कजिते
कजितानि
सम्बोधन
कजित
कजिते
कजितानि
द्वितीया
कजितम्
कजिते
कजितानि
तृतीया
कजितेन
कजिताभ्याम्
कजितैः
चतुर्थी
कजिताय
कजिताभ्याम्
कजितेभ्यः
पञ्चमी
कजितात् / कजिताद्
कजिताभ्याम्
कजितेभ्यः
षष्ठी
कजितस्य
कजितयोः
कजितानाम्
सप्तमी
कजिते
कजितयोः
कजितेषु


अन्याः