कजिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कजिता
कजिते
कजिताः
सम्बोधन
कजिते
कजिते
कजिताः
द्वितीया
कजिताम्
कजिते
कजिताः
तृतीया
कजितया
कजिताभ्याम्
कजिताभिः
चतुर्थी
कजितायै
कजिताभ्याम्
कजिताभ्यः
पञ्चमी
कजितायाः
कजिताभ्याम्
कजिताभ्यः
षष्ठी
कजितायाः
कजितयोः
कजितानाम्
सप्तमी
कजितायाम्
कजितयोः
कजितासु
 
एक
द्वि
बहु
प्रथमा
कजिता
कजिते
कजिताः
सम्बोधन
कजिते
कजिते
कजिताः
द्वितीया
कजिताम्
कजिते
कजिताः
तृतीया
कजितया
कजिताभ्याम्
कजिताभिः
चतुर्थी
कजितायै
कजिताभ्याम्
कजिताभ्यः
पञ्चमी
कजितायाः
कजिताभ्याम्
कजिताभ्यः
षष्ठी
कजितायाः
कजितयोः
कजितानाम्
सप्तमी
कजितायाम्
कजितयोः
कजितासु


अन्याः