कखत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कखन्
कखन्तौ
कखन्तः
सम्बोधन
कखन्
कखन्तौ
कखन्तः
द्वितीया
कखन्तम्
कखन्तौ
कखतः
तृतीया
कखता
कखद्भ्याम्
कखद्भिः
चतुर्थी
कखते
कखद्भ्याम्
कखद्भ्यः
पञ्चमी
कखतः
कखद्भ्याम्
कखद्भ्यः
षष्ठी
कखतः
कखतोः
कखताम्
सप्तमी
कखति
कखतोः
कखत्सु
 
एक
द्वि
बहु
प्रथमा
कखन्
कखन्तौ
कखन्तः
सम्बोधन
कखन्
कखन्तौ
कखन्तः
द्वितीया
कखन्तम्
कखन्तौ
कखतः
तृतीया
कखता
कखद्भ्याम्
कखद्भिः
चतुर्थी
कखते
कखद्भ्याम्
कखद्भ्यः
पञ्चमी
कखतः
कखद्भ्याम्
कखद्भ्यः
षष्ठी
कखतः
कखतोः
कखताम्
सप्तमी
कखति
कखतोः
कखत्सु


अन्याः