कखत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कखत् / कखद्
कखन्ती
कखन्ति
सम्बोधन
कखत् / कखद्
कखन्ती
कखन्ति
द्वितीया
कखत् / कखद्
कखन्ती
कखन्ति
तृतीया
कखता
कखद्भ्याम्
कखद्भिः
चतुर्थी
कखते
कखद्भ्याम्
कखद्भ्यः
पञ्चमी
कखतः
कखद्भ्याम्
कखद्भ्यः
षष्ठी
कखतः
कखतोः
कखताम्
सप्तमी
कखति
कखतोः
कखत्सु
 
एक
द्वि
बहु
प्रथमा
कखत् / कखद्
कखन्ती
कखन्ति
सम्बोधन
कखत् / कखद्
कखन्ती
कखन्ति
द्वितीया
कखत् / कखद्
कखन्ती
कखन्ति
तृतीया
कखता
कखद्भ्याम्
कखद्भिः
चतुर्थी
कखते
कखद्भ्याम्
कखद्भ्यः
पञ्चमी
कखतः
कखद्भ्याम्
कखद्भ्यः
षष्ठी
कखतः
कखतोः
कखताम्
सप्तमी
कखति
कखतोः
कखत्सु


अन्याः