औत्तराषाढ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्तराषाढम्
औत्तराषाढे
औत्तराषाढानि
सम्बोधन
औत्तराषाढ
औत्तराषाढे
औत्तराषाढानि
द्वितीया
औत्तराषाढम्
औत्तराषाढे
औत्तराषाढानि
तृतीया
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
चतुर्थी
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
पञ्चमी
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
षष्ठी
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
सप्तमी
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु
 
एक
द्वि
बहु
प्रथमा
औत्तराषाढम्
औत्तराषाढे
औत्तराषाढानि
सम्बोधन
औत्तराषाढ
औत्तराषाढे
औत्तराषाढानि
द्वितीया
औत्तराषाढम्
औत्तराषाढे
औत्तराषाढानि
तृतीया
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
चतुर्थी
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
पञ्चमी
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
षष्ठी
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
सप्तमी
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु


अन्याः