औत्तराषाढी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्तराषाढी
औत्तराषाढ्यौ
औत्तराषाढ्यः
सम्बोधन
औत्तराषाढि
औत्तराषाढ्यौ
औत्तराषाढ्यः
द्वितीया
औत्तराषाढीम्
औत्तराषाढ्यौ
औत्तराषाढीः
तृतीया
औत्तराषाढ्या
औत्तराषाढीभ्याम्
औत्तराषाढीभिः
चतुर्थी
औत्तराषाढ्यै
औत्तराषाढीभ्याम्
औत्तराषाढीभ्यः
पञ्चमी
औत्तराषाढ्याः
औत्तराषाढीभ्याम्
औत्तराषाढीभ्यः
षष्ठी
औत्तराषाढ्याः
औत्तराषाढ्योः
औत्तराषाढीनाम्
सप्तमी
औत्तराषाढ्याम्
औत्तराषाढ्योः
औत्तराषाढीषु
 
एक
द्वि
बहु
प्रथमा
औत्तराषाढी
औत्तराषाढ्यौ
औत्तराषाढ्यः
सम्बोधन
औत्तराषाढि
औत्तराषाढ्यौ
औत्तराषाढ्यः
द्वितीया
औत्तराषाढीम्
औत्तराषाढ्यौ
औत्तराषाढीः
तृतीया
औत्तराषाढ्या
औत्तराषाढीभ्याम्
औत्तराषाढीभिः
चतुर्थी
औत्तराषाढ्यै
औत्तराषाढीभ्याम्
औत्तराषाढीभ्यः
पञ्चमी
औत्तराषाढ्याः
औत्तराषाढीभ्याम्
औत्तराषाढीभ्यः
षष्ठी
औत्तराषाढ्याः
औत्तराषाढ्योः
औत्तराषाढीनाम्
सप्तमी
औत्तराषाढ्याम्
औत्तराषाढ्योः
औत्तराषाढीषु


अन्याः