ओखितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओखिता
ओखितारौ
ओखितारः
सम्बोधन
ओखितः
ओखितारौ
ओखितारः
द्वितीया
ओखितारम्
ओखितारौ
ओखितॄन्
तृतीया
ओखित्रा
ओखितृभ्याम्
ओखितृभिः
चतुर्थी
ओखित्रे
ओखितृभ्याम्
ओखितृभ्यः
पञ्चमी
ओखितुः
ओखितृभ्याम्
ओखितृभ्यः
षष्ठी
ओखितुः
ओखित्रोः
ओखितॄणाम्
सप्तमी
ओखितरि
ओखित्रोः
ओखितृषु
 
एक
द्वि
बहु
प्रथमा
ओखिता
ओखितारौ
ओखितारः
सम्बोधन
ओखितः
ओखितारौ
ओखितारः
द्वितीया
ओखितारम्
ओखितारौ
ओखितॄन्
तृतीया
ओखित्रा
ओखितृभ्याम्
ओखितृभिः
चतुर्थी
ओखित्रे
ओखितृभ्याम्
ओखितृभ्यः
पञ्चमी
ओखितुः
ओखितृभ्याम्
ओखितृभ्यः
षष्ठी
ओखितुः
ओखित्रोः
ओखितॄणाम्
सप्तमी
ओखितरि
ओखित्रोः
ओखितृषु


अन्याः