ओखितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओखितृ
ओखितृणी
ओखितॄणि
सम्बोधन
ओखितः / ओखितृ
ओखितृणी
ओखितॄणि
द्वितीया
ओखितृ
ओखितृणी
ओखितॄणि
तृतीया
ओखित्रा / ओखितृणा
ओखितृभ्याम्
ओखितृभिः
चतुर्थी
ओखित्रे / ओखितृणे
ओखितृभ्याम्
ओखितृभ्यः
पञ्चमी
ओखितुः / ओखितृणः
ओखितृभ्याम्
ओखितृभ्यः
षष्ठी
ओखितुः / ओखितृणः
ओखित्रोः / ओखितृणोः
ओखितॄणाम्
सप्तमी
ओखितरि / ओखितृणि
ओखित्रोः / ओखितृणोः
ओखितृषु
 
एक
द्वि
बहु
प्रथमा
ओखितृ
ओखितृणी
ओखितॄणि
सम्बोधन
ओखितः / ओखितृ
ओखितृणी
ओखितॄणि
द्वितीया
ओखितृ
ओखितृणी
ओखितॄणि
तृतीया
ओखित्रा / ओखितृणा
ओखितृभ्याम्
ओखितृभिः
चतुर्थी
ओखित्रे / ओखितृणे
ओखितृभ्याम्
ओखितृभ्यः
पञ्चमी
ओखितुः / ओखितृणः
ओखितृभ्याम्
ओखितृभ्यः
षष्ठी
ओखितुः / ओखितृणः
ओखित्रोः / ओखितृणोः
ओखितॄणाम्
सप्तमी
ओखितरि / ओखितृणि
ओखित्रोः / ओखितृणोः
ओखितृषु


अन्याः