एटितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एटितव्यम्
एटितव्ये
एटितव्यानि
सम्बोधन
एटितव्य
एटितव्ये
एटितव्यानि
द्वितीया
एटितव्यम्
एटितव्ये
एटितव्यानि
तृतीया
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
चतुर्थी
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
पञ्चमी
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
षष्ठी
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
सप्तमी
एटितव्ये
एटितव्ययोः
एटितव्येषु
 
एक
द्वि
बहु
प्रथमा
एटितव्यम्
एटितव्ये
एटितव्यानि
सम्बोधन
एटितव्य
एटितव्ये
एटितव्यानि
द्वितीया
एटितव्यम्
एटितव्ये
एटितव्यानि
तृतीया
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
चतुर्थी
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
पञ्चमी
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
षष्ठी
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
सप्तमी
एटितव्ये
एटितव्ययोः
एटितव्येषु


अन्याः