एटितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एटितव्या
एटितव्ये
एटितव्याः
सम्बोधन
एटितव्ये
एटितव्ये
एटितव्याः
द्वितीया
एटितव्याम्
एटितव्ये
एटितव्याः
तृतीया
एटितव्यया
एटितव्याभ्याम्
एटितव्याभिः
चतुर्थी
एटितव्यायै
एटितव्याभ्याम्
एटितव्याभ्यः
पञ्चमी
एटितव्यायाः
एटितव्याभ्याम्
एटितव्याभ्यः
षष्ठी
एटितव्यायाः
एटितव्ययोः
एटितव्यानाम्
सप्तमी
एटितव्यायाम्
एटितव्ययोः
एटितव्यासु
 
एक
द्वि
बहु
प्रथमा
एटितव्या
एटितव्ये
एटितव्याः
सम्बोधन
एटितव्ये
एटितव्ये
एटितव्याः
द्वितीया
एटितव्याम्
एटितव्ये
एटितव्याः
तृतीया
एटितव्यया
एटितव्याभ्याम्
एटितव्याभिः
चतुर्थी
एटितव्यायै
एटितव्याभ्याम्
एटितव्याभ्यः
पञ्चमी
एटितव्यायाः
एटितव्याभ्याम्
एटितव्याभ्यः
षष्ठी
एटितव्यायाः
एटितव्ययोः
एटितव्यानाम्
सप्तमी
एटितव्यायाम्
एटितव्ययोः
एटितव्यासु


अन्याः