ऊर्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्दित्री
ऊर्दित्र्यौ
ऊर्दित्र्यः
सम्बोधन
ऊर्दित्रि
ऊर्दित्र्यौ
ऊर्दित्र्यः
द्वितीया
ऊर्दित्रीम्
ऊर्दित्र्यौ
ऊर्दित्रीः
तृतीया
ऊर्दित्र्या
ऊर्दित्रीभ्याम्
ऊर्दित्रीभिः
चतुर्थी
ऊर्दित्र्यै
ऊर्दित्रीभ्याम्
ऊर्दित्रीभ्यः
पञ्चमी
ऊर्दित्र्याः
ऊर्दित्रीभ्याम्
ऊर्दित्रीभ्यः
षष्ठी
ऊर्दित्र्याः
ऊर्दित्र्योः
ऊर्दित्रीणाम्
सप्तमी
ऊर्दित्र्याम्
ऊर्दित्र्योः
ऊर्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
ऊर्दित्री
ऊर्दित्र्यौ
ऊर्दित्र्यः
सम्बोधन
ऊर्दित्रि
ऊर्दित्र्यौ
ऊर्दित्र्यः
द्वितीया
ऊर्दित्रीम्
ऊर्दित्र्यौ
ऊर्दित्रीः
तृतीया
ऊर्दित्र्या
ऊर्दित्रीभ्याम्
ऊर्दित्रीभिः
चतुर्थी
ऊर्दित्र्यै
ऊर्दित्रीभ्याम्
ऊर्दित्रीभ्यः
पञ्चमी
ऊर्दित्र्याः
ऊर्दित्रीभ्याम्
ऊर्दित्रीभ्यः
षष्ठी
ऊर्दित्र्याः
ऊर्दित्र्योः
ऊर्दित्रीणाम्
सप्तमी
ऊर्दित्र्याम्
ऊर्दित्र्योः
ऊर्दित्रीषु


अन्याः