ऊर्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्दिता
ऊर्दितारौ
ऊर्दितारः
सम्बोधन
ऊर्दितः
ऊर्दितारौ
ऊर्दितारः
द्वितीया
ऊर्दितारम्
ऊर्दितारौ
ऊर्दितॄन्
तृतीया
ऊर्दित्रा
ऊर्दितृभ्याम्
ऊर्दितृभिः
चतुर्थी
ऊर्दित्रे
ऊर्दितृभ्याम्
ऊर्दितृभ्यः
पञ्चमी
ऊर्दितुः
ऊर्दितृभ्याम्
ऊर्दितृभ्यः
षष्ठी
ऊर्दितुः
ऊर्दित्रोः
ऊर्दितॄणाम्
सप्तमी
ऊर्दितरि
ऊर्दित्रोः
ऊर्दितृषु
 
एक
द्वि
बहु
प्रथमा
ऊर्दिता
ऊर्दितारौ
ऊर्दितारः
सम्बोधन
ऊर्दितः
ऊर्दितारौ
ऊर्दितारः
द्वितीया
ऊर्दितारम्
ऊर्दितारौ
ऊर्दितॄन्
तृतीया
ऊर्दित्रा
ऊर्दितृभ्याम्
ऊर्दितृभिः
चतुर्थी
ऊर्दित्रे
ऊर्दितृभ्याम्
ऊर्दितृभ्यः
पञ्चमी
ऊर्दितुः
ऊर्दितृभ्याम्
ऊर्दितृभ्यः
षष्ठी
ऊर्दितुः
ऊर्दित्रोः
ऊर्दितॄणाम्
सप्तमी
ऊर्दितरि
ऊर्दित्रोः
ऊर्दितृषु


अन्याः