उज्झनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उज्झनीयम्
उज्झनीये
उज्झनीयानि
सम्बोधन
उज्झनीय
उज्झनीये
उज्झनीयानि
द्वितीया
उज्झनीयम्
उज्झनीये
उज्झनीयानि
तृतीया
उज्झनीयेन
उज्झनीयाभ्याम्
उज्झनीयैः
चतुर्थी
उज्झनीयाय
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
पञ्चमी
उज्झनीयात् / उज्झनीयाद्
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
षष्ठी
उज्झनीयस्य
उज्झनीययोः
उज्झनीयानाम्
सप्तमी
उज्झनीये
उज्झनीययोः
उज्झनीयेषु
 
एक
द्वि
बहु
प्रथमा
उज्झनीयम्
उज्झनीये
उज्झनीयानि
सम्बोधन
उज्झनीय
उज्झनीये
उज्झनीयानि
द्वितीया
उज्झनीयम्
उज्झनीये
उज्झनीयानि
तृतीया
उज्झनीयेन
उज्झनीयाभ्याम्
उज्झनीयैः
चतुर्थी
उज्झनीयाय
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
पञ्चमी
उज्झनीयात् / उज्झनीयाद्
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
षष्ठी
उज्झनीयस्य
उज्झनीययोः
उज्झनीयानाम्
सप्तमी
उज्झनीये
उज्झनीययोः
उज्झनीयेषु


अन्याः