उज्झनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उज्झनीया
उज्झनीये
उज्झनीयाः
सम्बोधन
उज्झनीये
उज्झनीये
उज्झनीयाः
द्वितीया
उज्झनीयाम्
उज्झनीये
उज्झनीयाः
तृतीया
उज्झनीयया
उज्झनीयाभ्याम्
उज्झनीयाभिः
चतुर्थी
उज्झनीयायै
उज्झनीयाभ्याम्
उज्झनीयाभ्यः
पञ्चमी
उज्झनीयायाः
उज्झनीयाभ्याम्
उज्झनीयाभ्यः
षष्ठी
उज्झनीयायाः
उज्झनीययोः
उज्झनीयानाम्
सप्तमी
उज्झनीयायाम्
उज्झनीययोः
उज्झनीयासु
 
एक
द्वि
बहु
प्रथमा
उज्झनीया
उज्झनीये
उज्झनीयाः
सम्बोधन
उज्झनीये
उज्झनीये
उज्झनीयाः
द्वितीया
उज्झनीयाम्
उज्झनीये
उज्झनीयाः
तृतीया
उज्झनीयया
उज्झनीयाभ्याम्
उज्झनीयाभिः
चतुर्थी
उज्झनीयायै
उज्झनीयाभ्याम्
उज्झनीयाभ्यः
पञ्चमी
उज्झनीयायाः
उज्झनीयाभ्याम्
उज्झनीयाभ्यः
षष्ठी
उज्झनीयायाः
उज्झनीययोः
उज्झनीयानाम्
सप्तमी
उज्झनीयायाम्
उज्झनीययोः
उज्झनीयासु


अन्याः